B 153-7 Śivatāṇḍavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 153/7
Title: Śivatāṇḍavatantra
Dimensions: 22 x 9 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/247
Remarks:


Reel No. B 153-7 Inventory No. 66972

Title Śīvatāṇdavatantra

Subject Śaiva Tantra

Language Sanskrit

Reference SSP, p. 148a, no. 5506

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 22.0 x 9.0 cm

Folios 8

Lines per Folio 7–9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śi.ḍa. and in the lower right-hand margin under the word rāma

Date of Copying ŚS 1662 (VS) 1797

Place of Deposit NAK

Accession No. 1/247

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

mahānṛtyāvasāne tu paripṛ[c]chaya(!) pārvatī |

giriśaṃ śirasā natvā caṃdrārkkakṛtaśekharaṃ || 1 ||

śrīdevy uvāca ||

deva deva mahādea sṛṣṭisthityaṃtakāraka⟨ḥ⟩ ||

pūrvam uktāṇī(!) yaṃtrāṇī(!) kathayasva kṛpānidhe || 2 ||

śrīdakṣiṇāmūrttir uvāca ||

śṛṇuṣvāvahitā bhūtvā girije prāṇavallabhe ||

akathyaṃ paramārhena tathāpi kathayāmy ahaṃ || (fol. 1v1–3)

End

suputrāya susi(!)ṣyāya bhaktiyuktāya dhīmate

rudrasaṃkhya(!)ṃkayaṃtrāṇi sarvasvaṃ mama suṃdarī (!) || 26 ||

idaṃ gopyataraṃ taṃtraṃ tava cātra prakāśitaṃ |

kiṃ bahu(!)kena deveśi kalau kalpatarūpamaṃ || (fol. 8v8–10)

Colophon

|| iti īdakṣīṇāmūrttipārvatīsaṃvāde śivanṛtye śatakoṣṭakayaṃtre navamaḥ paṭalaḥ || śrīśivatāṃḍavaṃ samāptaṃ || || śrīrāmo jayati || || ❁ || ||

śrīśāke 1662 saṃvat 1797 śubham astu | (fol. 8v10–11)

Microfilm Details

Reel No. B 153/7

Date of Filming 07-11-1971

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 15-08-2008

Bibliography