B 153-7 Śivatāṇḍavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 153/7
Title: Śivatāṇḍavatantra
Dimensions: 22 x 9 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/247
Remarks:
Reel No. B 153-7 Inventory No. 66972
Title Śīvatāṇdavatantra
Subject Śaiva Tantra
Language Sanskrit
Reference SSP, p. 148a, no. 5506
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 22.0 x 9.0 cm
Folios 8
Lines per Folio 7–9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation śi.ḍa. and in the lower right-hand margin under the word rāma
Date of Copying ŚS 1662 (VS) 1797
Place of Deposit NAK
Accession No. 1/247
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
mahānṛtyāvasāne tu paripṛ[c]chaya(!) pārvatī |
giriśaṃ śirasā natvā caṃdrārkkakṛtaśekharaṃ || 1 ||
śrīdevy uvāca ||
deva deva mahādea sṛṣṭisthityaṃtakāraka⟨ḥ⟩ ||
pūrvam uktāṇī(!) yaṃtrāṇī(!) kathayasva kṛpānidhe || 2 ||
śrīdakṣiṇāmūrttir uvāca ||
śṛṇuṣvāvahitā bhūtvā girije prāṇavallabhe ||
akathyaṃ paramārhena tathāpi kathayāmy ahaṃ || (fol. 1v1–3)
End
suputrāya susi(!)ṣyāya bhaktiyuktāya dhīmate
rudrasaṃkhya(!)ṃkayaṃtrāṇi sarvasvaṃ mama suṃdarī (!) || 26 ||
idaṃ gopyataraṃ taṃtraṃ tava cātra prakāśitaṃ |
kiṃ bahu(!)kena deveśi kalau kalpatarūpamaṃ || (fol. 8v8–10)
Colophon
|| iti īdakṣīṇāmūrttipārvatīsaṃvāde śivanṛtye śatakoṣṭakayaṃtre navamaḥ paṭalaḥ || śrīśivatāṃḍavaṃ samāptaṃ || || śrīrāmo jayati || || ❁ || ||
śrīśāke 1662 saṃvat 1797 śubham astu | (fol. 8v10–11)
Microfilm Details
Reel No. B 153/7
Date of Filming 07-11-1971
Exposures 11
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 15-08-2008
Bibliography